Declension table of ?bhuvanapratiṣṭhādānavidhi

Deva

MasculineSingularDualPlural
Nominativebhuvanapratiṣṭhādānavidhiḥ bhuvanapratiṣṭhādānavidhī bhuvanapratiṣṭhādānavidhayaḥ
Vocativebhuvanapratiṣṭhādānavidhe bhuvanapratiṣṭhādānavidhī bhuvanapratiṣṭhādānavidhayaḥ
Accusativebhuvanapratiṣṭhādānavidhim bhuvanapratiṣṭhādānavidhī bhuvanapratiṣṭhādānavidhīn
Instrumentalbhuvanapratiṣṭhādānavidhinā bhuvanapratiṣṭhādānavidhibhyām bhuvanapratiṣṭhādānavidhibhiḥ
Dativebhuvanapratiṣṭhādānavidhaye bhuvanapratiṣṭhādānavidhibhyām bhuvanapratiṣṭhādānavidhibhyaḥ
Ablativebhuvanapratiṣṭhādānavidheḥ bhuvanapratiṣṭhādānavidhibhyām bhuvanapratiṣṭhādānavidhibhyaḥ
Genitivebhuvanapratiṣṭhādānavidheḥ bhuvanapratiṣṭhādānavidhyoḥ bhuvanapratiṣṭhādānavidhīnām
Locativebhuvanapratiṣṭhādānavidhau bhuvanapratiṣṭhādānavidhyoḥ bhuvanapratiṣṭhādānavidhiṣu

Compound bhuvanapratiṣṭhādānavidhi -

Adverb -bhuvanapratiṣṭhādānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria