Declension table of ?bhuvanapraṇetṛ

Deva

MasculineSingularDualPlural
Nominativebhuvanapraṇetā bhuvanapraṇetārau bhuvanapraṇetāraḥ
Vocativebhuvanapraṇetaḥ bhuvanapraṇetārau bhuvanapraṇetāraḥ
Accusativebhuvanapraṇetāram bhuvanapraṇetārau bhuvanapraṇetṝn
Instrumentalbhuvanapraṇetrā bhuvanapraṇetṛbhyām bhuvanapraṇetṛbhiḥ
Dativebhuvanapraṇetre bhuvanapraṇetṛbhyām bhuvanapraṇetṛbhyaḥ
Ablativebhuvanapraṇetuḥ bhuvanapraṇetṛbhyām bhuvanapraṇetṛbhyaḥ
Genitivebhuvanapraṇetuḥ bhuvanapraṇetroḥ bhuvanapraṇetṝṇām
Locativebhuvanapraṇetari bhuvanapraṇetroḥ bhuvanapraṇetṛṣu

Compound bhuvanapraṇetṛ -

Adverb -bhuvanapraṇetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria