Declension table of ?bhuvanapāvanī

Deva

FeminineSingularDualPlural
Nominativebhuvanapāvanī bhuvanapāvanyau bhuvanapāvanyaḥ
Vocativebhuvanapāvani bhuvanapāvanyau bhuvanapāvanyaḥ
Accusativebhuvanapāvanīm bhuvanapāvanyau bhuvanapāvanīḥ
Instrumentalbhuvanapāvanyā bhuvanapāvanībhyām bhuvanapāvanībhiḥ
Dativebhuvanapāvanyai bhuvanapāvanībhyām bhuvanapāvanībhyaḥ
Ablativebhuvanapāvanyāḥ bhuvanapāvanībhyām bhuvanapāvanībhyaḥ
Genitivebhuvanapāvanyāḥ bhuvanapāvanyoḥ bhuvanapāvanīnām
Locativebhuvanapāvanyām bhuvanapāvanyoḥ bhuvanapāvanīṣu

Compound bhuvanapāvani - bhuvanapāvanī -

Adverb -bhuvanapāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria