Declension table of ?bhuvanapāvana

Deva

NeuterSingularDualPlural
Nominativebhuvanapāvanam bhuvanapāvane bhuvanapāvanāni
Vocativebhuvanapāvana bhuvanapāvane bhuvanapāvanāni
Accusativebhuvanapāvanam bhuvanapāvane bhuvanapāvanāni
Instrumentalbhuvanapāvanena bhuvanapāvanābhyām bhuvanapāvanaiḥ
Dativebhuvanapāvanāya bhuvanapāvanābhyām bhuvanapāvanebhyaḥ
Ablativebhuvanapāvanāt bhuvanapāvanābhyām bhuvanapāvanebhyaḥ
Genitivebhuvanapāvanasya bhuvanapāvanayoḥ bhuvanapāvanānām
Locativebhuvanapāvane bhuvanapāvanayoḥ bhuvanapāvaneṣu

Compound bhuvanapāvana -

Adverb -bhuvanapāvanam -bhuvanapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria