Declension table of ?bhuvanapāvana

Deva

MasculineSingularDualPlural
Nominativebhuvanapāvanaḥ bhuvanapāvanau bhuvanapāvanāḥ
Vocativebhuvanapāvana bhuvanapāvanau bhuvanapāvanāḥ
Accusativebhuvanapāvanam bhuvanapāvanau bhuvanapāvanān
Instrumentalbhuvanapāvanena bhuvanapāvanābhyām bhuvanapāvanaiḥ bhuvanapāvanebhiḥ
Dativebhuvanapāvanāya bhuvanapāvanābhyām bhuvanapāvanebhyaḥ
Ablativebhuvanapāvanāt bhuvanapāvanābhyām bhuvanapāvanebhyaḥ
Genitivebhuvanapāvanasya bhuvanapāvanayoḥ bhuvanapāvanānām
Locativebhuvanapāvane bhuvanapāvanayoḥ bhuvanapāvaneṣu

Compound bhuvanapāvana -

Adverb -bhuvanapāvanam -bhuvanapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria