Declension table of ?bhuvanahita

Deva

NeuterSingularDualPlural
Nominativebhuvanahitam bhuvanahite bhuvanahitāni
Vocativebhuvanahita bhuvanahite bhuvanahitāni
Accusativebhuvanahitam bhuvanahite bhuvanahitāni
Instrumentalbhuvanahitena bhuvanahitābhyām bhuvanahitaiḥ
Dativebhuvanahitāya bhuvanahitābhyām bhuvanahitebhyaḥ
Ablativebhuvanahitāt bhuvanahitābhyām bhuvanahitebhyaḥ
Genitivebhuvanahitasya bhuvanahitayoḥ bhuvanahitānām
Locativebhuvanahite bhuvanahitayoḥ bhuvanahiteṣu

Compound bhuvanahita -

Adverb -bhuvanahitam -bhuvanahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria