Declension table of ?bhuvanadīpakaśāstra

Deva

NeuterSingularDualPlural
Nominativebhuvanadīpakaśāstram bhuvanadīpakaśāstre bhuvanadīpakaśāstrāṇi
Vocativebhuvanadīpakaśāstra bhuvanadīpakaśāstre bhuvanadīpakaśāstrāṇi
Accusativebhuvanadīpakaśāstram bhuvanadīpakaśāstre bhuvanadīpakaśāstrāṇi
Instrumentalbhuvanadīpakaśāstreṇa bhuvanadīpakaśāstrābhyām bhuvanadīpakaśāstraiḥ
Dativebhuvanadīpakaśāstrāya bhuvanadīpakaśāstrābhyām bhuvanadīpakaśāstrebhyaḥ
Ablativebhuvanadīpakaśāstrāt bhuvanadīpakaśāstrābhyām bhuvanadīpakaśāstrebhyaḥ
Genitivebhuvanadīpakaśāstrasya bhuvanadīpakaśāstrayoḥ bhuvanadīpakaśāstrāṇām
Locativebhuvanadīpakaśāstre bhuvanadīpakaśāstrayoḥ bhuvanadīpakaśāstreṣu

Compound bhuvanadīpakaśāstra -

Adverb -bhuvanadīpakaśāstram -bhuvanadīpakaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria