Declension table of ?bhuvanadīpa

Deva

MasculineSingularDualPlural
Nominativebhuvanadīpaḥ bhuvanadīpau bhuvanadīpāḥ
Vocativebhuvanadīpa bhuvanadīpau bhuvanadīpāḥ
Accusativebhuvanadīpam bhuvanadīpau bhuvanadīpān
Instrumentalbhuvanadīpena bhuvanadīpābhyām bhuvanadīpaiḥ bhuvanadīpebhiḥ
Dativebhuvanadīpāya bhuvanadīpābhyām bhuvanadīpebhyaḥ
Ablativebhuvanadīpāt bhuvanadīpābhyām bhuvanadīpebhyaḥ
Genitivebhuvanadīpasya bhuvanadīpayoḥ bhuvanadīpānām
Locativebhuvanadīpe bhuvanadīpayoḥ bhuvanadīpeṣu

Compound bhuvanadīpa -

Adverb -bhuvanadīpam -bhuvanadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria