Declension table of ?bhuvanacyavā

Deva

FeminineSingularDualPlural
Nominativebhuvanacyavā bhuvanacyave bhuvanacyavāḥ
Vocativebhuvanacyave bhuvanacyave bhuvanacyavāḥ
Accusativebhuvanacyavām bhuvanacyave bhuvanacyavāḥ
Instrumentalbhuvanacyavayā bhuvanacyavābhyām bhuvanacyavābhiḥ
Dativebhuvanacyavāyai bhuvanacyavābhyām bhuvanacyavābhyaḥ
Ablativebhuvanacyavāyāḥ bhuvanacyavābhyām bhuvanacyavābhyaḥ
Genitivebhuvanacyavāyāḥ bhuvanacyavayoḥ bhuvanacyavānām
Locativebhuvanacyavāyām bhuvanacyavayoḥ bhuvanacyavāsu

Adverb -bhuvanacyavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria