Declension table of ?bhuvanacyava

Deva

NeuterSingularDualPlural
Nominativebhuvanacyavam bhuvanacyave bhuvanacyavāni
Vocativebhuvanacyava bhuvanacyave bhuvanacyavāni
Accusativebhuvanacyavam bhuvanacyave bhuvanacyavāni
Instrumentalbhuvanacyavena bhuvanacyavābhyām bhuvanacyavaiḥ
Dativebhuvanacyavāya bhuvanacyavābhyām bhuvanacyavebhyaḥ
Ablativebhuvanacyavāt bhuvanacyavābhyām bhuvanacyavebhyaḥ
Genitivebhuvanacyavasya bhuvanacyavayoḥ bhuvanacyavānām
Locativebhuvanacyave bhuvanacyavayoḥ bhuvanacyaveṣu

Compound bhuvanacyava -

Adverb -bhuvanacyavam -bhuvanacyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria