Declension table of ?bhuvanabhartṛ

Deva

MasculineSingularDualPlural
Nominativebhuvanabhartā bhuvanabhartārau bhuvanabhartāraḥ
Vocativebhuvanabhartaḥ bhuvanabhartārau bhuvanabhartāraḥ
Accusativebhuvanabhartāram bhuvanabhartārau bhuvanabhartṝn
Instrumentalbhuvanabhartrā bhuvanabhartṛbhyām bhuvanabhartṛbhiḥ
Dativebhuvanabhartre bhuvanabhartṛbhyām bhuvanabhartṛbhyaḥ
Ablativebhuvanabhartuḥ bhuvanabhartṛbhyām bhuvanabhartṛbhyaḥ
Genitivebhuvanabhartuḥ bhuvanabhartroḥ bhuvanabhartṝṇām
Locativebhuvanabhartari bhuvanabhartroḥ bhuvanabhartṛṣu

Compound bhuvanabhartṛ -

Adverb -bhuvanabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria