Declension table of ?bhuvanādbhutā

Deva

FeminineSingularDualPlural
Nominativebhuvanādbhutā bhuvanādbhute bhuvanādbhutāḥ
Vocativebhuvanādbhute bhuvanādbhute bhuvanādbhutāḥ
Accusativebhuvanādbhutām bhuvanādbhute bhuvanādbhutāḥ
Instrumentalbhuvanādbhutayā bhuvanādbhutābhyām bhuvanādbhutābhiḥ
Dativebhuvanādbhutāyai bhuvanādbhutābhyām bhuvanādbhutābhyaḥ
Ablativebhuvanādbhutāyāḥ bhuvanādbhutābhyām bhuvanādbhutābhyaḥ
Genitivebhuvanādbhutāyāḥ bhuvanādbhutayoḥ bhuvanādbhutānām
Locativebhuvanādbhutāyām bhuvanādbhutayoḥ bhuvanādbhutāsu

Adverb -bhuvanādbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria