Declension table of ?bhuvanādbhuta

Deva

NeuterSingularDualPlural
Nominativebhuvanādbhutam bhuvanādbhute bhuvanādbhutāni
Vocativebhuvanādbhuta bhuvanādbhute bhuvanādbhutāni
Accusativebhuvanādbhutam bhuvanādbhute bhuvanādbhutāni
Instrumentalbhuvanādbhutena bhuvanādbhutābhyām bhuvanādbhutaiḥ
Dativebhuvanādbhutāya bhuvanādbhutābhyām bhuvanādbhutebhyaḥ
Ablativebhuvanādbhutāt bhuvanādbhutābhyām bhuvanādbhutebhyaḥ
Genitivebhuvanādbhutasya bhuvanādbhutayoḥ bhuvanādbhutānām
Locativebhuvanādbhute bhuvanādbhutayoḥ bhuvanādbhuteṣu

Compound bhuvanādbhuta -

Adverb -bhuvanādbhutam -bhuvanādbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria