Declension table of bhuvana

Deva

MasculineSingularDualPlural
Nominativebhuvanaḥ bhuvanau bhuvanāḥ
Vocativebhuvana bhuvanau bhuvanāḥ
Accusativebhuvanam bhuvanau bhuvanān
Instrumentalbhuvanena bhuvanābhyām bhuvanaiḥ bhuvanebhiḥ
Dativebhuvanāya bhuvanābhyām bhuvanebhyaḥ
Ablativebhuvanāt bhuvanābhyām bhuvanebhyaḥ
Genitivebhuvanasya bhuvanayoḥ bhuvanānām
Locativebhuvane bhuvanayoḥ bhuvaneṣu

Compound bhuvana -

Adverb -bhuvanam -bhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria