Declension table of ?bhuvadvasu

Deva

NeuterSingularDualPlural
Nominativebhuvadvasu bhuvadvasunī bhuvadvasūni
Vocativebhuvadvasu bhuvadvasunī bhuvadvasūni
Accusativebhuvadvasu bhuvadvasunī bhuvadvasūni
Instrumentalbhuvadvasunā bhuvadvasubhyām bhuvadvasubhiḥ
Dativebhuvadvasune bhuvadvasubhyām bhuvadvasubhyaḥ
Ablativebhuvadvasunaḥ bhuvadvasubhyām bhuvadvasubhyaḥ
Genitivebhuvadvasunaḥ bhuvadvasunoḥ bhuvadvasūnām
Locativebhuvadvasuni bhuvadvasunoḥ bhuvadvasuṣu

Compound bhuvadvasu -

Adverb -bhuvadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria