Declension table of ?bhuvadvasu

Deva

MasculineSingularDualPlural
Nominativebhuvadvasuḥ bhuvadvasū bhuvadvasavaḥ
Vocativebhuvadvaso bhuvadvasū bhuvadvasavaḥ
Accusativebhuvadvasum bhuvadvasū bhuvadvasūn
Instrumentalbhuvadvasunā bhuvadvasubhyām bhuvadvasubhiḥ
Dativebhuvadvasave bhuvadvasubhyām bhuvadvasubhyaḥ
Ablativebhuvadvasoḥ bhuvadvasubhyām bhuvadvasubhyaḥ
Genitivebhuvadvasoḥ bhuvadvasvoḥ bhuvadvasūnām
Locativebhuvadvasau bhuvadvasvoḥ bhuvadvasuṣu

Compound bhuvadvasu -

Adverb -bhuvadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria