Declension table of ?bhuvabhartṛ

Deva

MasculineSingularDualPlural
Nominativebhuvabhartā bhuvabhartārau bhuvabhartāraḥ
Vocativebhuvabhartaḥ bhuvabhartārau bhuvabhartāraḥ
Accusativebhuvabhartāram bhuvabhartārau bhuvabhartṝn
Instrumentalbhuvabhartrā bhuvabhartṛbhyām bhuvabhartṛbhiḥ
Dativebhuvabhartre bhuvabhartṛbhyām bhuvabhartṛbhyaḥ
Ablativebhuvabhartuḥ bhuvabhartṛbhyām bhuvabhartṛbhyaḥ
Genitivebhuvabhartuḥ bhuvabhartroḥ bhuvabhartṝṇām
Locativebhuvabhartari bhuvabhartroḥ bhuvabhartṛṣu

Compound bhuvabhartṛ -

Adverb -bhuvabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria