Declension table of ?bhūśvabhra

Deva

NeuterSingularDualPlural
Nominativebhūśvabhram bhūśvabhre bhūśvabhrāṇi
Vocativebhūśvabhra bhūśvabhre bhūśvabhrāṇi
Accusativebhūśvabhram bhūśvabhre bhūśvabhrāṇi
Instrumentalbhūśvabhreṇa bhūśvabhrābhyām bhūśvabhraiḥ
Dativebhūśvabhrāya bhūśvabhrābhyām bhūśvabhrebhyaḥ
Ablativebhūśvabhrāt bhūśvabhrābhyām bhūśvabhrebhyaḥ
Genitivebhūśvabhrasya bhūśvabhrayoḥ bhūśvabhrāṇām
Locativebhūśvabhre bhūśvabhrayoḥ bhūśvabhreṣu

Compound bhūśvabhra -

Adverb -bhūśvabhram -bhūśvabhrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria