Declension table of ?bhūśaya

Deva

MasculineSingularDualPlural
Nominativebhūśayaḥ bhūśayau bhūśayāḥ
Vocativebhūśaya bhūśayau bhūśayāḥ
Accusativebhūśayam bhūśayau bhūśayān
Instrumentalbhūśayena bhūśayābhyām bhūśayaiḥ bhūśayebhiḥ
Dativebhūśayāya bhūśayābhyām bhūśayebhyaḥ
Ablativebhūśayāt bhūśayābhyām bhūśayebhyaḥ
Genitivebhūśayasya bhūśayayoḥ bhūśayānām
Locativebhūśaye bhūśayayoḥ bhūśayeṣu

Compound bhūśaya -

Adverb -bhūśayam -bhūśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria