Declension table of ?bhūśakra

Deva

MasculineSingularDualPlural
Nominativebhūśakraḥ bhūśakrau bhūśakrāḥ
Vocativebhūśakra bhūśakrau bhūśakrāḥ
Accusativebhūśakram bhūśakrau bhūśakrān
Instrumentalbhūśakreṇa bhūśakrābhyām bhūśakraiḥ bhūśakrebhiḥ
Dativebhūśakrāya bhūśakrābhyām bhūśakrebhyaḥ
Ablativebhūśakrāt bhūśakrābhyām bhūśakrebhyaḥ
Genitivebhūśakrasya bhūśakrayoḥ bhūśakrāṇām
Locativebhūśakre bhūśakrayoḥ bhūśakreṣu

Compound bhūśakra -

Adverb -bhūśakram -bhūśakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria