Declension table of ?bhūyovidya

Deva

MasculineSingularDualPlural
Nominativebhūyovidyaḥ bhūyovidyau bhūyovidyāḥ
Vocativebhūyovidya bhūyovidyau bhūyovidyāḥ
Accusativebhūyovidyam bhūyovidyau bhūyovidyān
Instrumentalbhūyovidyena bhūyovidyābhyām bhūyovidyaiḥ bhūyovidyebhiḥ
Dativebhūyovidyāya bhūyovidyābhyām bhūyovidyebhyaḥ
Ablativebhūyovidyāt bhūyovidyābhyām bhūyovidyebhyaḥ
Genitivebhūyovidyasya bhūyovidyayoḥ bhūyovidyānām
Locativebhūyovidye bhūyovidyayoḥ bhūyovidyeṣu

Compound bhūyovidya -

Adverb -bhūyovidyam -bhūyovidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria