Declension table of ?bhūyokṣaratara

Deva

MasculineSingularDualPlural
Nominativebhūyokṣarataraḥ bhūyokṣaratarau bhūyokṣaratarāḥ
Vocativebhūyokṣaratara bhūyokṣaratarau bhūyokṣaratarāḥ
Accusativebhūyokṣarataram bhūyokṣaratarau bhūyokṣaratarān
Instrumentalbhūyokṣaratareṇa bhūyokṣaratarābhyām bhūyokṣarataraiḥ bhūyokṣaratarebhiḥ
Dativebhūyokṣaratarāya bhūyokṣaratarābhyām bhūyokṣaratarebhyaḥ
Ablativebhūyokṣaratarāt bhūyokṣaratarābhyām bhūyokṣaratarebhyaḥ
Genitivebhūyokṣaratarasya bhūyokṣaratarayoḥ bhūyokṣaratarāṇām
Locativebhūyokṣaratare bhūyokṣaratarayoḥ bhūyokṣaratareṣu

Compound bhūyokṣaratara -

Adverb -bhūyokṣarataram -bhūyokṣaratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria