Declension table of ?bhūyoguṇā

Deva

FeminineSingularDualPlural
Nominativebhūyoguṇā bhūyoguṇe bhūyoguṇāḥ
Vocativebhūyoguṇe bhūyoguṇe bhūyoguṇāḥ
Accusativebhūyoguṇām bhūyoguṇe bhūyoguṇāḥ
Instrumentalbhūyoguṇayā bhūyoguṇābhyām bhūyoguṇābhiḥ
Dativebhūyoguṇāyai bhūyoguṇābhyām bhūyoguṇābhyaḥ
Ablativebhūyoguṇāyāḥ bhūyoguṇābhyām bhūyoguṇābhyaḥ
Genitivebhūyoguṇāyāḥ bhūyoguṇayoḥ bhūyoguṇānām
Locativebhūyoguṇāyām bhūyoguṇayoḥ bhūyoguṇāsu

Adverb -bhūyoguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria