Declension table of ?bhūyoguṇa

Deva

MasculineSingularDualPlural
Nominativebhūyoguṇaḥ bhūyoguṇau bhūyoguṇāḥ
Vocativebhūyoguṇa bhūyoguṇau bhūyoguṇāḥ
Accusativebhūyoguṇam bhūyoguṇau bhūyoguṇān
Instrumentalbhūyoguṇena bhūyoguṇābhyām bhūyoguṇaiḥ bhūyoguṇebhiḥ
Dativebhūyoguṇāya bhūyoguṇābhyām bhūyoguṇebhyaḥ
Ablativebhūyoguṇāt bhūyoguṇābhyām bhūyoguṇebhyaḥ
Genitivebhūyoguṇasya bhūyoguṇayoḥ bhūyoguṇānām
Locativebhūyoguṇe bhūyoguṇayoḥ bhūyoguṇeṣu

Compound bhūyoguṇa -

Adverb -bhūyoguṇam -bhūyoguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria