Declension table of ?bhūyodarśanavāda

Deva

MasculineSingularDualPlural
Nominativebhūyodarśanavādaḥ bhūyodarśanavādau bhūyodarśanavādāḥ
Vocativebhūyodarśanavāda bhūyodarśanavādau bhūyodarśanavādāḥ
Accusativebhūyodarśanavādam bhūyodarśanavādau bhūyodarśanavādān
Instrumentalbhūyodarśanavādena bhūyodarśanavādābhyām bhūyodarśanavādaiḥ bhūyodarśanavādebhiḥ
Dativebhūyodarśanavādāya bhūyodarśanavādābhyām bhūyodarśanavādebhyaḥ
Ablativebhūyodarśanavādāt bhūyodarśanavādābhyām bhūyodarśanavādebhyaḥ
Genitivebhūyodarśanavādasya bhūyodarśanavādayoḥ bhūyodarśanavādānām
Locativebhūyodarśanavāde bhūyodarśanavādayoḥ bhūyodarśanavādeṣu

Compound bhūyodarśanavāda -

Adverb -bhūyodarśanavādam -bhūyodarśanavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria