Declension table of ?bhūyodarśana

Deva

NeuterSingularDualPlural
Nominativebhūyodarśanam bhūyodarśane bhūyodarśanāni
Vocativebhūyodarśana bhūyodarśane bhūyodarśanāni
Accusativebhūyodarśanam bhūyodarśane bhūyodarśanāni
Instrumentalbhūyodarśanena bhūyodarśanābhyām bhūyodarśanaiḥ
Dativebhūyodarśanāya bhūyodarśanābhyām bhūyodarśanebhyaḥ
Ablativebhūyodarśanāt bhūyodarśanābhyām bhūyodarśanebhyaḥ
Genitivebhūyodarśanasya bhūyodarśanayoḥ bhūyodarśanānām
Locativebhūyodarśane bhūyodarśanayoḥ bhūyodarśaneṣu

Compound bhūyodarśana -

Adverb -bhūyodarśanam -bhūyodarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria