Declension table of ?bhūyobhāva

Deva

MasculineSingularDualPlural
Nominativebhūyobhāvaḥ bhūyobhāvau bhūyobhāvāḥ
Vocativebhūyobhāva bhūyobhāvau bhūyobhāvāḥ
Accusativebhūyobhāvam bhūyobhāvau bhūyobhāvān
Instrumentalbhūyobhāvena bhūyobhāvābhyām bhūyobhāvaiḥ bhūyobhāvebhiḥ
Dativebhūyobhāvāya bhūyobhāvābhyām bhūyobhāvebhyaḥ
Ablativebhūyobhāvāt bhūyobhāvābhyām bhūyobhāvebhyaḥ
Genitivebhūyobhāvasya bhūyobhāvayoḥ bhūyobhāvānām
Locativebhūyobhāve bhūyobhāvayoḥ bhūyobhāveṣu

Compound bhūyobhāva -

Adverb -bhūyobhāvam -bhūyobhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria