Declension table of ?bhūyiṣṭhabhājā

Deva

FeminineSingularDualPlural
Nominativebhūyiṣṭhabhājā bhūyiṣṭhabhāje bhūyiṣṭhabhājāḥ
Vocativebhūyiṣṭhabhāje bhūyiṣṭhabhāje bhūyiṣṭhabhājāḥ
Accusativebhūyiṣṭhabhājām bhūyiṣṭhabhāje bhūyiṣṭhabhājāḥ
Instrumentalbhūyiṣṭhabhājayā bhūyiṣṭhabhājābhyām bhūyiṣṭhabhājābhiḥ
Dativebhūyiṣṭhabhājāyai bhūyiṣṭhabhājābhyām bhūyiṣṭhabhājābhyaḥ
Ablativebhūyiṣṭhabhājāyāḥ bhūyiṣṭhabhājābhyām bhūyiṣṭhabhājābhyaḥ
Genitivebhūyiṣṭhabhājāyāḥ bhūyiṣṭhabhājayoḥ bhūyiṣṭhabhājānām
Locativebhūyiṣṭhabhājāyām bhūyiṣṭhabhājayoḥ bhūyiṣṭhabhājāsu

Adverb -bhūyiṣṭhabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria