Declension table of ?bhūyiṣṭhabhāj

Deva

NeuterSingularDualPlural
Nominativebhūyiṣṭhabhāk bhūyiṣṭhabhājī bhūyiṣṭhabhāñji
Vocativebhūyiṣṭhabhāk bhūyiṣṭhabhājī bhūyiṣṭhabhāñji
Accusativebhūyiṣṭhabhāk bhūyiṣṭhabhājī bhūyiṣṭhabhāñji
Instrumentalbhūyiṣṭhabhājā bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhiḥ
Dativebhūyiṣṭhabhāje bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhyaḥ
Ablativebhūyiṣṭhabhājaḥ bhūyiṣṭhabhāgbhyām bhūyiṣṭhabhāgbhyaḥ
Genitivebhūyiṣṭhabhājaḥ bhūyiṣṭhabhājoḥ bhūyiṣṭhabhājām
Locativebhūyiṣṭhabhāji bhūyiṣṭhabhājoḥ bhūyiṣṭhabhākṣu

Compound bhūyiṣṭhabhāk -

Adverb -bhūyiṣṭhabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria