Declension table of ?bhūyaśchandika

Deva

MasculineSingularDualPlural
Nominativebhūyaśchandikaḥ bhūyaśchandikau bhūyaśchandikāḥ
Vocativebhūyaśchandika bhūyaśchandikau bhūyaśchandikāḥ
Accusativebhūyaśchandikam bhūyaśchandikau bhūyaśchandikān
Instrumentalbhūyaśchandikena bhūyaśchandikābhyām bhūyaśchandikaiḥ bhūyaśchandikebhiḥ
Dativebhūyaśchandikāya bhūyaśchandikābhyām bhūyaśchandikebhyaḥ
Ablativebhūyaśchandikāt bhūyaśchandikābhyām bhūyaśchandikebhyaḥ
Genitivebhūyaśchandikasya bhūyaśchandikayoḥ bhūyaśchandikānām
Locativebhūyaśchandike bhūyaśchandikayoḥ bhūyaśchandikeṣu

Compound bhūyaśchandika -

Adverb -bhūyaśchandikam -bhūyaśchandikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria