Declension table of ?bhūyatva

Deva

NeuterSingularDualPlural
Nominativebhūyatvam bhūyatve bhūyatvāni
Vocativebhūyatva bhūyatve bhūyatvāni
Accusativebhūyatvam bhūyatve bhūyatvāni
Instrumentalbhūyatvena bhūyatvābhyām bhūyatvaiḥ
Dativebhūyatvāya bhūyatvābhyām bhūyatvebhyaḥ
Ablativebhūyatvāt bhūyatvābhyām bhūyatvebhyaḥ
Genitivebhūyatvasya bhūyatvayoḥ bhūyatvānām
Locativebhūyatve bhūyatvayoḥ bhūyatveṣu

Compound bhūyatva -

Adverb -bhūyatvam -bhūyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria