Declension table of ?bhūyasvinī

Deva

FeminineSingularDualPlural
Nominativebhūyasvinī bhūyasvinyau bhūyasvinyaḥ
Vocativebhūyasvini bhūyasvinyau bhūyasvinyaḥ
Accusativebhūyasvinīm bhūyasvinyau bhūyasvinīḥ
Instrumentalbhūyasvinyā bhūyasvinībhyām bhūyasvinībhiḥ
Dativebhūyasvinyai bhūyasvinībhyām bhūyasvinībhyaḥ
Ablativebhūyasvinyāḥ bhūyasvinībhyām bhūyasvinībhyaḥ
Genitivebhūyasvinyāḥ bhūyasvinyoḥ bhūyasvinīnām
Locativebhūyasvinyām bhūyasvinyoḥ bhūyasvinīṣu

Compound bhūyasvini - bhūyasvinī -

Adverb -bhūyasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria