Declension table of bhūyastva

Deva

NeuterSingularDualPlural
Nominativebhūyastvam bhūyastve bhūyastvāni
Vocativebhūyastva bhūyastve bhūyastvāni
Accusativebhūyastvam bhūyastve bhūyastvāni
Instrumentalbhūyastvena bhūyastvābhyām bhūyastvaiḥ
Dativebhūyastvāya bhūyastvābhyām bhūyastvebhyaḥ
Ablativebhūyastvāt bhūyastvābhyām bhūyastvebhyaḥ
Genitivebhūyastvasya bhūyastvayoḥ bhūyastvānām
Locativebhūyastve bhūyastvayoḥ bhūyastveṣu

Compound bhūyastva -

Adverb -bhūyastvam -bhūyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria