Declension table of ?bhūyaskara

Deva

NeuterSingularDualPlural
Nominativebhūyaskaram bhūyaskare bhūyaskarāṇi
Vocativebhūyaskara bhūyaskare bhūyaskarāṇi
Accusativebhūyaskaram bhūyaskare bhūyaskarāṇi
Instrumentalbhūyaskareṇa bhūyaskarābhyām bhūyaskaraiḥ
Dativebhūyaskarāya bhūyaskarābhyām bhūyaskarebhyaḥ
Ablativebhūyaskarāt bhūyaskarābhyām bhūyaskarebhyaḥ
Genitivebhūyaskarasya bhūyaskarayoḥ bhūyaskarāṇām
Locativebhūyaskare bhūyaskarayoḥ bhūyaskareṣu

Compound bhūyaskara -

Adverb -bhūyaskaram -bhūyaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria