Declension table of ?bhūyaskara

Deva

MasculineSingularDualPlural
Nominativebhūyaskaraḥ bhūyaskarau bhūyaskarāḥ
Vocativebhūyaskara bhūyaskarau bhūyaskarāḥ
Accusativebhūyaskaram bhūyaskarau bhūyaskarān
Instrumentalbhūyaskareṇa bhūyaskarābhyām bhūyaskaraiḥ bhūyaskarebhiḥ
Dativebhūyaskarāya bhūyaskarābhyām bhūyaskarebhyaḥ
Ablativebhūyaskarāt bhūyaskarābhyām bhūyaskarebhyaḥ
Genitivebhūyaskarasya bhūyaskarayoḥ bhūyaskarāṇām
Locativebhūyaskare bhūyaskarayoḥ bhūyaskareṣu

Compound bhūyaskara -

Adverb -bhūyaskaram -bhūyaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria