Declension table of ?bhūyaskāmatā

Deva

FeminineSingularDualPlural
Nominativebhūyaskāmatā bhūyaskāmate bhūyaskāmatāḥ
Vocativebhūyaskāmate bhūyaskāmate bhūyaskāmatāḥ
Accusativebhūyaskāmatām bhūyaskāmate bhūyaskāmatāḥ
Instrumentalbhūyaskāmatayā bhūyaskāmatābhyām bhūyaskāmatābhiḥ
Dativebhūyaskāmatāyai bhūyaskāmatābhyām bhūyaskāmatābhyaḥ
Ablativebhūyaskāmatāyāḥ bhūyaskāmatābhyām bhūyaskāmatābhyaḥ
Genitivebhūyaskāmatāyāḥ bhūyaskāmatayoḥ bhūyaskāmatānām
Locativebhūyaskāmatāyām bhūyaskāmatayoḥ bhūyaskāmatāsu

Adverb -bhūyaskāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria