Declension table of ?bhūyaskāma

Deva

MasculineSingularDualPlural
Nominativebhūyaskāmaḥ bhūyaskāmau bhūyaskāmāḥ
Vocativebhūyaskāma bhūyaskāmau bhūyaskāmāḥ
Accusativebhūyaskāmam bhūyaskāmau bhūyaskāmān
Instrumentalbhūyaskāmena bhūyaskāmābhyām bhūyaskāmaiḥ bhūyaskāmebhiḥ
Dativebhūyaskāmāya bhūyaskāmābhyām bhūyaskāmebhyaḥ
Ablativebhūyaskāmāt bhūyaskāmābhyām bhūyaskāmebhyaḥ
Genitivebhūyaskāmasya bhūyaskāmayoḥ bhūyaskāmānām
Locativebhūyaskāme bhūyaskāmayoḥ bhūyaskāmeṣu

Compound bhūyaskāma -

Adverb -bhūyaskāmam -bhūyaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria