Declension table of ?bhūyaskṛt

Deva

MasculineSingularDualPlural
Nominativebhūyaskṛt bhūyaskṛtau bhūyaskṛtaḥ
Vocativebhūyaskṛt bhūyaskṛtau bhūyaskṛtaḥ
Accusativebhūyaskṛtam bhūyaskṛtau bhūyaskṛtaḥ
Instrumentalbhūyaskṛtā bhūyaskṛdbhyām bhūyaskṛdbhiḥ
Dativebhūyaskṛte bhūyaskṛdbhyām bhūyaskṛdbhyaḥ
Ablativebhūyaskṛtaḥ bhūyaskṛdbhyām bhūyaskṛdbhyaḥ
Genitivebhūyaskṛtaḥ bhūyaskṛtoḥ bhūyaskṛtām
Locativebhūyaskṛti bhūyaskṛtoḥ bhūyaskṛtsu

Compound bhūyaskṛt -

Adverb -bhūyaskṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria