Declension table of ?bhūyaḥstana

Deva

NeuterSingularDualPlural
Nominativebhūyaḥstanam bhūyaḥstane bhūyaḥstanāni
Vocativebhūyaḥstana bhūyaḥstane bhūyaḥstanāni
Accusativebhūyaḥstanam bhūyaḥstane bhūyaḥstanāni
Instrumentalbhūyaḥstanena bhūyaḥstanābhyām bhūyaḥstanaiḥ
Dativebhūyaḥstanāya bhūyaḥstanābhyām bhūyaḥstanebhyaḥ
Ablativebhūyaḥstanāt bhūyaḥstanābhyām bhūyaḥstanebhyaḥ
Genitivebhūyaḥstanasya bhūyaḥstanayoḥ bhūyaḥstanānām
Locativebhūyaḥstane bhūyaḥstanayoḥ bhūyaḥstaneṣu

Compound bhūyaḥstana -

Adverb -bhūyaḥstanam -bhūyaḥstanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria