Declension table of ?bhūyaḥstana

Deva

MasculineSingularDualPlural
Nominativebhūyaḥstanaḥ bhūyaḥstanau bhūyaḥstanāḥ
Vocativebhūyaḥstana bhūyaḥstanau bhūyaḥstanāḥ
Accusativebhūyaḥstanam bhūyaḥstanau bhūyaḥstanān
Instrumentalbhūyaḥstanena bhūyaḥstanābhyām bhūyaḥstanaiḥ bhūyaḥstanebhiḥ
Dativebhūyaḥstanāya bhūyaḥstanābhyām bhūyaḥstanebhyaḥ
Ablativebhūyaḥstanāt bhūyaḥstanābhyām bhūyaḥstanebhyaḥ
Genitivebhūyaḥstanasya bhūyaḥstanayoḥ bhūyaḥstanānām
Locativebhūyaḥstane bhūyaḥstanayoḥ bhūyaḥstaneṣu

Compound bhūyaḥstana -

Adverb -bhūyaḥstanam -bhūyaḥstanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria