Declension table of ?bhūyaḥsannivṛtti

Deva

FeminineSingularDualPlural
Nominativebhūyaḥsannivṛttiḥ bhūyaḥsannivṛttī bhūyaḥsannivṛttayaḥ
Vocativebhūyaḥsannivṛtte bhūyaḥsannivṛttī bhūyaḥsannivṛttayaḥ
Accusativebhūyaḥsannivṛttim bhūyaḥsannivṛttī bhūyaḥsannivṛttīḥ
Instrumentalbhūyaḥsannivṛttyā bhūyaḥsannivṛttibhyām bhūyaḥsannivṛttibhiḥ
Dativebhūyaḥsannivṛttyai bhūyaḥsannivṛttaye bhūyaḥsannivṛttibhyām bhūyaḥsannivṛttibhyaḥ
Ablativebhūyaḥsannivṛttyāḥ bhūyaḥsannivṛtteḥ bhūyaḥsannivṛttibhyām bhūyaḥsannivṛttibhyaḥ
Genitivebhūyaḥsannivṛttyāḥ bhūyaḥsannivṛtteḥ bhūyaḥsannivṛttyoḥ bhūyaḥsannivṛttīnām
Locativebhūyaḥsannivṛttyām bhūyaḥsannivṛttau bhūyaḥsannivṛttyoḥ bhūyaḥsannivṛttiṣu

Compound bhūyaḥsannivṛtti -

Adverb -bhūyaḥsannivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria