Declension table of ?bhūyaḥpalāyana

Deva

NeuterSingularDualPlural
Nominativebhūyaḥpalāyanam bhūyaḥpalāyane bhūyaḥpalāyanāni
Vocativebhūyaḥpalāyana bhūyaḥpalāyane bhūyaḥpalāyanāni
Accusativebhūyaḥpalāyanam bhūyaḥpalāyane bhūyaḥpalāyanāni
Instrumentalbhūyaḥpalāyanena bhūyaḥpalāyanābhyām bhūyaḥpalāyanaiḥ
Dativebhūyaḥpalāyanāya bhūyaḥpalāyanābhyām bhūyaḥpalāyanebhyaḥ
Ablativebhūyaḥpalāyanāt bhūyaḥpalāyanābhyām bhūyaḥpalāyanebhyaḥ
Genitivebhūyaḥpalāyanasya bhūyaḥpalāyanayoḥ bhūyaḥpalāyanānām
Locativebhūyaḥpalāyane bhūyaḥpalāyanayoḥ bhūyaḥpalāyaneṣu

Compound bhūyaḥpalāyana -

Adverb -bhūyaḥpalāyanam -bhūyaḥpalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria