Declension table of bhūya

Deva

NeuterSingularDualPlural
Nominativebhūyam bhūye bhūyāni
Vocativebhūya bhūye bhūyāni
Accusativebhūyam bhūye bhūyāni
Instrumentalbhūyena bhūyābhyām bhūyaiḥ
Dativebhūyāya bhūyābhyām bhūyebhyaḥ
Ablativebhūyāt bhūyābhyām bhūyebhyaḥ
Genitivebhūyasya bhūyayoḥ bhūyānām
Locativebhūye bhūyayoḥ bhūyeṣu

Compound bhūya -

Adverb -bhūyam -bhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria