Declension table of ?bhūvallabha

Deva

MasculineSingularDualPlural
Nominativebhūvallabhaḥ bhūvallabhau bhūvallabhāḥ
Vocativebhūvallabha bhūvallabhau bhūvallabhāḥ
Accusativebhūvallabham bhūvallabhau bhūvallabhān
Instrumentalbhūvallabhena bhūvallabhābhyām bhūvallabhaiḥ bhūvallabhebhiḥ
Dativebhūvallabhāya bhūvallabhābhyām bhūvallabhebhyaḥ
Ablativebhūvallabhāt bhūvallabhābhyām bhūvallabhebhyaḥ
Genitivebhūvallabhasya bhūvallabhayoḥ bhūvallabhānām
Locativebhūvallabhe bhūvallabhayoḥ bhūvallabheṣu

Compound bhūvallabha -

Adverb -bhūvallabham -bhūvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria