Declension table of ?bhūvṛtta

Deva

NeuterSingularDualPlural
Nominativebhūvṛttam bhūvṛtte bhūvṛttāni
Vocativebhūvṛtta bhūvṛtte bhūvṛttāni
Accusativebhūvṛttam bhūvṛtte bhūvṛttāni
Instrumentalbhūvṛttena bhūvṛttābhyām bhūvṛttaiḥ
Dativebhūvṛttāya bhūvṛttābhyām bhūvṛttebhyaḥ
Ablativebhūvṛttāt bhūvṛttābhyām bhūvṛttebhyaḥ
Genitivebhūvṛttasya bhūvṛttayoḥ bhūvṛttānām
Locativebhūvṛtte bhūvṛttayoḥ bhūvṛtteṣu

Compound bhūvṛtta -

Adverb -bhūvṛttam -bhūvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria