Declension table of ?bhūttama

Deva

NeuterSingularDualPlural
Nominativebhūttamam bhūttame bhūttamāni
Vocativebhūttama bhūttame bhūttamāni
Accusativebhūttamam bhūttame bhūttamāni
Instrumentalbhūttamena bhūttamābhyām bhūttamaiḥ
Dativebhūttamāya bhūttamābhyām bhūttamebhyaḥ
Ablativebhūttamāt bhūttamābhyām bhūttamebhyaḥ
Genitivebhūttamasya bhūttamayoḥ bhūttamānām
Locativebhūttame bhūttamayoḥ bhūttameṣu

Compound bhūttama -

Adverb -bhūttamam -bhūttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria