Declension table of ?bhūtopahatacitta

Deva

NeuterSingularDualPlural
Nominativebhūtopahatacittam bhūtopahatacitte bhūtopahatacittāni
Vocativebhūtopahatacitta bhūtopahatacitte bhūtopahatacittāni
Accusativebhūtopahatacittam bhūtopahatacitte bhūtopahatacittāni
Instrumentalbhūtopahatacittena bhūtopahatacittābhyām bhūtopahatacittaiḥ
Dativebhūtopahatacittāya bhūtopahatacittābhyām bhūtopahatacittebhyaḥ
Ablativebhūtopahatacittāt bhūtopahatacittābhyām bhūtopahatacittebhyaḥ
Genitivebhūtopahatacittasya bhūtopahatacittayoḥ bhūtopahatacittānām
Locativebhūtopahatacitte bhūtopahatacittayoḥ bhūtopahatacitteṣu

Compound bhūtopahatacitta -

Adverb -bhūtopahatacittam -bhūtopahatacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria