Declension table of ?bhūtopahatacitta

Deva

MasculineSingularDualPlural
Nominativebhūtopahatacittaḥ bhūtopahatacittau bhūtopahatacittāḥ
Vocativebhūtopahatacitta bhūtopahatacittau bhūtopahatacittāḥ
Accusativebhūtopahatacittam bhūtopahatacittau bhūtopahatacittān
Instrumentalbhūtopahatacittena bhūtopahatacittābhyām bhūtopahatacittaiḥ bhūtopahatacittebhiḥ
Dativebhūtopahatacittāya bhūtopahatacittābhyām bhūtopahatacittebhyaḥ
Ablativebhūtopahatacittāt bhūtopahatacittābhyām bhūtopahatacittebhyaḥ
Genitivebhūtopahatacittasya bhūtopahatacittayoḥ bhūtopahatacittānām
Locativebhūtopahatacitte bhūtopahatacittayoḥ bhūtopahatacitteṣu

Compound bhūtopahatacitta -

Adverb -bhūtopahatacittam -bhūtopahatacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria