Declension table of ?bhūtopahata

Deva

NeuterSingularDualPlural
Nominativebhūtopahatam bhūtopahate bhūtopahatāni
Vocativebhūtopahata bhūtopahate bhūtopahatāni
Accusativebhūtopahatam bhūtopahate bhūtopahatāni
Instrumentalbhūtopahatena bhūtopahatābhyām bhūtopahataiḥ
Dativebhūtopahatāya bhūtopahatābhyām bhūtopahatebhyaḥ
Ablativebhūtopahatāt bhūtopahatābhyām bhūtopahatebhyaḥ
Genitivebhūtopahatasya bhūtopahatayoḥ bhūtopahatānām
Locativebhūtopahate bhūtopahatayoḥ bhūtopahateṣu

Compound bhūtopahata -

Adverb -bhūtopahatam -bhūtopahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria