Declension table of ?bhūtoḍḍāmara

Deva

MasculineSingularDualPlural
Nominativebhūtoḍḍāmaraḥ bhūtoḍḍāmarau bhūtoḍḍāmarāḥ
Vocativebhūtoḍḍāmara bhūtoḍḍāmarau bhūtoḍḍāmarāḥ
Accusativebhūtoḍḍāmaram bhūtoḍḍāmarau bhūtoḍḍāmarān
Instrumentalbhūtoḍḍāmareṇa bhūtoḍḍāmarābhyām bhūtoḍḍāmaraiḥ bhūtoḍḍāmarebhiḥ
Dativebhūtoḍḍāmarāya bhūtoḍḍāmarābhyām bhūtoḍḍāmarebhyaḥ
Ablativebhūtoḍḍāmarāt bhūtoḍḍāmarābhyām bhūtoḍḍāmarebhyaḥ
Genitivebhūtoḍḍāmarasya bhūtoḍḍāmarayoḥ bhūtoḍḍāmarāṇām
Locativebhūtoḍḍāmare bhūtoḍḍāmarayoḥ bhūtoḍḍāmareṣu

Compound bhūtoḍḍāmara -

Adverb -bhūtoḍḍāmaram -bhūtoḍḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria